Declension table of ?vabhriṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhriṣyat | vabhriṣyantī vabhriṣyatī | vabhriṣyanti |
Vocative | vabhriṣyat | vabhriṣyantī vabhriṣyatī | vabhriṣyanti |
Accusative | vabhriṣyat | vabhriṣyantī vabhriṣyatī | vabhriṣyanti |
Instrumental | vabhriṣyatā | vabhriṣyadbhyām | vabhriṣyadbhiḥ |
Dative | vabhriṣyate | vabhriṣyadbhyām | vabhriṣyadbhyaḥ |
Ablative | vabhriṣyataḥ | vabhriṣyadbhyām | vabhriṣyadbhyaḥ |
Genitive | vabhriṣyataḥ | vabhriṣyatoḥ | vabhriṣyatām |
Locative | vabhriṣyati | vabhriṣyatoḥ | vabhriṣyatsu |