Declension table of ?vabhrantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhrantī | vabhrantyau | vabhrantyaḥ |
Vocative | vabhranti | vabhrantyau | vabhrantyaḥ |
Accusative | vabhrantīm | vabhrantyau | vabhrantīḥ |
Instrumental | vabhrantyā | vabhrantībhyām | vabhrantībhiḥ |
Dative | vabhrantyai | vabhrantībhyām | vabhrantībhyaḥ |
Ablative | vabhrantyāḥ | vabhrantībhyām | vabhrantībhyaḥ |
Genitive | vabhrantyāḥ | vabhrantyoḥ | vabhrantīnām |
Locative | vabhrantyām | vabhrantyoḥ | vabhrantīṣu |