Declension table of ?vabhramāṇa

Deva

NeuterSingularDualPlural
Nominativevabhramāṇam vabhramāṇe vabhramāṇāni
Vocativevabhramāṇa vabhramāṇe vabhramāṇāni
Accusativevabhramāṇam vabhramāṇe vabhramāṇāni
Instrumentalvabhramāṇena vabhramāṇābhyām vabhramāṇaiḥ
Dativevabhramāṇāya vabhramāṇābhyām vabhramāṇebhyaḥ
Ablativevabhramāṇāt vabhramāṇābhyām vabhramāṇebhyaḥ
Genitivevabhramāṇasya vabhramāṇayoḥ vabhramāṇānām
Locativevabhramāṇe vabhramāṇayoḥ vabhramāṇeṣu

Compound vabhramāṇa -

Adverb -vabhramāṇam -vabhramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria