Declension table of ?vabhramāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhramāṇam | vabhramāṇe | vabhramāṇāni |
Vocative | vabhramāṇa | vabhramāṇe | vabhramāṇāni |
Accusative | vabhramāṇam | vabhramāṇe | vabhramāṇāni |
Instrumental | vabhramāṇena | vabhramāṇābhyām | vabhramāṇaiḥ |
Dative | vabhramāṇāya | vabhramāṇābhyām | vabhramāṇebhyaḥ |
Ablative | vabhramāṇāt | vabhramāṇābhyām | vabhramāṇebhyaḥ |
Genitive | vabhramāṇasya | vabhramāṇayoḥ | vabhramāṇānām |
Locative | vabhramāṇe | vabhramāṇayoḥ | vabhramāṇeṣu |