Declension table of ?vabhraṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vabhraṇīyaḥ | vabhraṇīyau | vabhraṇīyāḥ |
Vocative | vabhraṇīya | vabhraṇīyau | vabhraṇīyāḥ |
Accusative | vabhraṇīyam | vabhraṇīyau | vabhraṇīyān |
Instrumental | vabhraṇīyena | vabhraṇīyābhyām | vabhraṇīyaiḥ vabhraṇīyebhiḥ |
Dative | vabhraṇīyāya | vabhraṇīyābhyām | vabhraṇīyebhyaḥ |
Ablative | vabhraṇīyāt | vabhraṇīyābhyām | vabhraṇīyebhyaḥ |
Genitive | vabhraṇīyasya | vabhraṇīyayoḥ | vabhraṇīyānām |
Locative | vabhraṇīye | vabhraṇīyayoḥ | vabhraṇīyeṣu |