Declension table of ?vāñchyamānā

Deva

FeminineSingularDualPlural
Nominativevāñchyamānā vāñchyamāne vāñchyamānāḥ
Vocativevāñchyamāne vāñchyamāne vāñchyamānāḥ
Accusativevāñchyamānām vāñchyamāne vāñchyamānāḥ
Instrumentalvāñchyamānayā vāñchyamānābhyām vāñchyamānābhiḥ
Dativevāñchyamānāyai vāñchyamānābhyām vāñchyamānābhyaḥ
Ablativevāñchyamānāyāḥ vāñchyamānābhyām vāñchyamānābhyaḥ
Genitivevāñchyamānāyāḥ vāñchyamānayoḥ vāñchyamānānām
Locativevāñchyamānāyām vāñchyamānayoḥ vāñchyamānāsu

Adverb -vāñchyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria