Declension table of ?vāñchyamāna

Deva

MasculineSingularDualPlural
Nominativevāñchyamānaḥ vāñchyamānau vāñchyamānāḥ
Vocativevāñchyamāna vāñchyamānau vāñchyamānāḥ
Accusativevāñchyamānam vāñchyamānau vāñchyamānān
Instrumentalvāñchyamānena vāñchyamānābhyām vāñchyamānaiḥ vāñchyamānebhiḥ
Dativevāñchyamānāya vāñchyamānābhyām vāñchyamānebhyaḥ
Ablativevāñchyamānāt vāñchyamānābhyām vāñchyamānebhyaḥ
Genitivevāñchyamānasya vāñchyamānayoḥ vāñchyamānānām
Locativevāñchyamāne vāñchyamānayoḥ vāñchyamāneṣu

Compound vāñchyamāna -

Adverb -vāñchyamānam -vāñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria