Declension table of ?vāñchyā

Deva

FeminineSingularDualPlural
Nominativevāñchyā vāñchye vāñchyāḥ
Vocativevāñchye vāñchye vāñchyāḥ
Accusativevāñchyām vāñchye vāñchyāḥ
Instrumentalvāñchyayā vāñchyābhyām vāñchyābhiḥ
Dativevāñchyāyai vāñchyābhyām vāñchyābhyaḥ
Ablativevāñchyāyāḥ vāñchyābhyām vāñchyābhyaḥ
Genitivevāñchyāyāḥ vāñchyayoḥ vāñchyānām
Locativevāñchyāyām vāñchyayoḥ vāñchyāsu

Adverb -vāñchyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria