Declension table of ?vāñchya

Deva

MasculineSingularDualPlural
Nominativevāñchyaḥ vāñchyau vāñchyāḥ
Vocativevāñchya vāñchyau vāñchyāḥ
Accusativevāñchyam vāñchyau vāñchyān
Instrumentalvāñchyena vāñchyābhyām vāñchyaiḥ vāñchyebhiḥ
Dativevāñchyāya vāñchyābhyām vāñchyebhyaḥ
Ablativevāñchyāt vāñchyābhyām vāñchyebhyaḥ
Genitivevāñchyasya vāñchyayoḥ vāñchyānām
Locativevāñchye vāñchyayoḥ vāñchyeṣu

Compound vāñchya -

Adverb -vāñchyam -vāñchyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria