Declension table of vāñchitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāñchitavat | vāñchitavantī vāñchitavatī | vāñchitavanti |
Vocative | vāñchitavat | vāñchitavantī vāñchitavatī | vāñchitavanti |
Accusative | vāñchitavat | vāñchitavantī vāñchitavatī | vāñchitavanti |
Instrumental | vāñchitavatā | vāñchitavadbhyām | vāñchitavadbhiḥ |
Dative | vāñchitavate | vāñchitavadbhyām | vāñchitavadbhyaḥ |
Ablative | vāñchitavataḥ | vāñchitavadbhyām | vāñchitavadbhyaḥ |
Genitive | vāñchitavataḥ | vāñchitavatoḥ | vāñchitavatām |
Locative | vāñchitavati | vāñchitavatoḥ | vāñchitavatsu |