Declension table of ?vāñchitavat

Deva

NeuterSingularDualPlural
Nominativevāñchitavat vāñchitavantī vāñchitavatī vāñchitavanti
Vocativevāñchitavat vāñchitavantī vāñchitavatī vāñchitavanti
Accusativevāñchitavat vāñchitavantī vāñchitavatī vāñchitavanti
Instrumentalvāñchitavatā vāñchitavadbhyām vāñchitavadbhiḥ
Dativevāñchitavate vāñchitavadbhyām vāñchitavadbhyaḥ
Ablativevāñchitavataḥ vāñchitavadbhyām vāñchitavadbhyaḥ
Genitivevāñchitavataḥ vāñchitavatoḥ vāñchitavatām
Locativevāñchitavati vāñchitavatoḥ vāñchitavatsu

Adverb -vāñchitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria