Declension table of vāñchita

Deva

NeuterSingularDualPlural
Nominativevāñchitam vāñchite vāñchitāni
Vocativevāñchita vāñchite vāñchitāni
Accusativevāñchitam vāñchite vāñchitāni
Instrumentalvāñchitena vāñchitābhyām vāñchitaiḥ
Dativevāñchitāya vāñchitābhyām vāñchitebhyaḥ
Ablativevāñchitāt vāñchitābhyām vāñchitebhyaḥ
Genitivevāñchitasya vāñchitayoḥ vāñchitānām
Locativevāñchite vāñchitayoḥ vāñchiteṣu

Compound vāñchita -

Adverb -vāñchitam -vāñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria