Declension table of vāñchita

Deva

MasculineSingularDualPlural
Nominativevāñchitaḥ vāñchitau vāñchitāḥ
Vocativevāñchita vāñchitau vāñchitāḥ
Accusativevāñchitam vāñchitau vāñchitān
Instrumentalvāñchitena vāñchitābhyām vāñchitaiḥ vāñchitebhiḥ
Dativevāñchitāya vāñchitābhyām vāñchitebhyaḥ
Ablativevāñchitāt vāñchitābhyām vāñchitebhyaḥ
Genitivevāñchitasya vāñchitayoḥ vāñchitānām
Locativevāñchite vāñchitayoḥ vāñchiteṣu

Compound vāñchita -

Adverb -vāñchitam -vāñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria