Declension table of ?vāñchinī

Deva

FeminineSingularDualPlural
Nominativevāñchinī vāñchinyau vāñchinyaḥ
Vocativevāñchini vāñchinyau vāñchinyaḥ
Accusativevāñchinīm vāñchinyau vāñchinīḥ
Instrumentalvāñchinyā vāñchinībhyām vāñchinībhiḥ
Dativevāñchinyai vāñchinībhyām vāñchinībhyaḥ
Ablativevāñchinyāḥ vāñchinībhyām vāñchinībhyaḥ
Genitivevāñchinyāḥ vāñchinyoḥ vāñchinīnām
Locativevāñchinyām vāñchinyoḥ vāñchinīṣu

Compound vāñchini - vāñchinī -

Adverb -vāñchini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria