Declension table of ?vāñchin

Deva

NeuterSingularDualPlural
Nominativevāñchi vāñchinī vāñchīni
Vocativevāñchin vāñchi vāñchinī vāñchīni
Accusativevāñchi vāñchinī vāñchīni
Instrumentalvāñchinā vāñchibhyām vāñchibhiḥ
Dativevāñchine vāñchibhyām vāñchibhyaḥ
Ablativevāñchinaḥ vāñchibhyām vāñchibhyaḥ
Genitivevāñchinaḥ vāñchinoḥ vāñchinām
Locativevāñchini vāñchinoḥ vāñchiṣu

Compound vāñchi -

Adverb -vāñchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria