सुबन्तावली ?वाञ्छिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावाञ्छिष्यन्ती वाञ्छिष्यन्त्यौ वाञ्छिष्यन्त्यः
सम्बोधनम्वाञ्छिष्यन्ति वाञ्छिष्यन्त्यौ वाञ्छिष्यन्त्यः
द्वितीयावाञ्छिष्यन्तीम् वाञ्छिष्यन्त्यौ वाञ्छिष्यन्तीः
तृतीयावाञ्छिष्यन्त्या वाञ्छिष्यन्तीभ्याम् वाञ्छिष्यन्तीभिः
चतुर्थीवाञ्छिष्यन्त्यै वाञ्छिष्यन्तीभ्याम् वाञ्छिष्यन्तीभ्यः
पञ्चमीवाञ्छिष्यन्त्याः वाञ्छिष्यन्तीभ्याम् वाञ्छिष्यन्तीभ्यः
षष्ठीवाञ्छिष्यन्त्याः वाञ्छिष्यन्त्योः वाञ्छिष्यन्तीनाम्
सप्तमीवाञ्छिष्यन्त्याम् वाञ्छिष्यन्त्योः वाञ्छिष्यन्तीषु

समास वाञ्छिष्यन्ति वाञ्छिष्यन्ती

अव्यय ॰वाञ्छिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria