Declension table of ?vāñchantī

Deva

FeminineSingularDualPlural
Nominativevāñchantī vāñchantyau vāñchantyaḥ
Vocativevāñchanti vāñchantyau vāñchantyaḥ
Accusativevāñchantīm vāñchantyau vāñchantīḥ
Instrumentalvāñchantyā vāñchantībhyām vāñchantībhiḥ
Dativevāñchantyai vāñchantībhyām vāñchantībhyaḥ
Ablativevāñchantyāḥ vāñchantībhyām vāñchantībhyaḥ
Genitivevāñchantyāḥ vāñchantyoḥ vāñchantīnām
Locativevāñchantyām vāñchantyoḥ vāñchantīṣu

Compound vāñchanti - vāñchantī -

Adverb -vāñchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria