Declension table of ?vāñchanīya

Deva

NeuterSingularDualPlural
Nominativevāñchanīyam vāñchanīye vāñchanīyāni
Vocativevāñchanīya vāñchanīye vāñchanīyāni
Accusativevāñchanīyam vāñchanīye vāñchanīyāni
Instrumentalvāñchanīyena vāñchanīyābhyām vāñchanīyaiḥ
Dativevāñchanīyāya vāñchanīyābhyām vāñchanīyebhyaḥ
Ablativevāñchanīyāt vāñchanīyābhyām vāñchanīyebhyaḥ
Genitivevāñchanīyasya vāñchanīyayoḥ vāñchanīyānām
Locativevāñchanīye vāñchanīyayoḥ vāñchanīyeṣu

Compound vāñchanīya -

Adverb -vāñchanīyam -vāñchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria