Declension table of ?vāñchanīya

Deva

MasculineSingularDualPlural
Nominativevāñchanīyaḥ vāñchanīyau vāñchanīyāḥ
Vocativevāñchanīya vāñchanīyau vāñchanīyāḥ
Accusativevāñchanīyam vāñchanīyau vāñchanīyān
Instrumentalvāñchanīyena vāñchanīyābhyām vāñchanīyaiḥ vāñchanīyebhiḥ
Dativevāñchanīyāya vāñchanīyābhyām vāñchanīyebhyaḥ
Ablativevāñchanīyāt vāñchanīyābhyām vāñchanīyebhyaḥ
Genitivevāñchanīyasya vāñchanīyayoḥ vāñchanīyānām
Locativevāñchanīye vāñchanīyayoḥ vāñchanīyeṣu

Compound vāñchanīya -

Adverb -vāñchanīyam -vāñchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria