Declension table of ?vāñchāka

Deva

MasculineSingularDualPlural
Nominativevāñchākaḥ vāñchākau vāñchākāḥ
Vocativevāñchāka vāñchākau vāñchākāḥ
Accusativevāñchākam vāñchākau vāñchākān
Instrumentalvāñchākena vāñchākābhyām vāñchākaiḥ vāñchākebhiḥ
Dativevāñchākāya vāñchākābhyām vāñchākebhyaḥ
Ablativevāñchākāt vāñchākābhyām vāñchākebhyaḥ
Genitivevāñchākasya vāñchākayoḥ vāñchākānām
Locativevāñchāke vāñchākayoḥ vāñchākeṣu

Compound vāñchāka -

Adverb -vāñchākam -vāñchākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria