Declension table of ?vāśyamāna

Deva

NeuterSingularDualPlural
Nominativevāśyamānam vāśyamāne vāśyamānāni
Vocativevāśyamāna vāśyamāne vāśyamānāni
Accusativevāśyamānam vāśyamāne vāśyamānāni
Instrumentalvāśyamānena vāśyamānābhyām vāśyamānaiḥ
Dativevāśyamānāya vāśyamānābhyām vāśyamānebhyaḥ
Ablativevāśyamānāt vāśyamānābhyām vāśyamānebhyaḥ
Genitivevāśyamānasya vāśyamānayoḥ vāśyamānānām
Locativevāśyamāne vāśyamānayoḥ vāśyamāneṣu

Compound vāśyamāna -

Adverb -vāśyamānam -vāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria