Declension table of ?vāśyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāśyamānam | vāśyamāne | vāśyamānāni |
Vocative | vāśyamāna | vāśyamāne | vāśyamānāni |
Accusative | vāśyamānam | vāśyamāne | vāśyamānāni |
Instrumental | vāśyamānena | vāśyamānābhyām | vāśyamānaiḥ |
Dative | vāśyamānāya | vāśyamānābhyām | vāśyamānebhyaḥ |
Ablative | vāśyamānāt | vāśyamānābhyām | vāśyamānebhyaḥ |
Genitive | vāśyamānasya | vāśyamānayoḥ | vāśyamānānām |
Locative | vāśyamāne | vāśyamānayoḥ | vāśyamāneṣu |