Declension table of ?vāśya

Deva

NeuterSingularDualPlural
Nominativevāśyam vāśye vāśyāni
Vocativevāśya vāśye vāśyāni
Accusativevāśyam vāśye vāśyāni
Instrumentalvāśyena vāśyābhyām vāśyaiḥ
Dativevāśyāya vāśyābhyām vāśyebhyaḥ
Ablativevāśyāt vāśyābhyām vāśyebhyaḥ
Genitivevāśyasya vāśyayoḥ vāśyānām
Locativevāśye vāśyayoḥ vāśyeṣu

Compound vāśya -

Adverb -vāśyam -vāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria