Declension table of ?vāśya

Deva

MasculineSingularDualPlural
Nominativevāśyaḥ vāśyau vāśyāḥ
Vocativevāśya vāśyau vāśyāḥ
Accusativevāśyam vāśyau vāśyān
Instrumentalvāśyena vāśyābhyām vāśyaiḥ vāśyebhiḥ
Dativevāśyāya vāśyābhyām vāśyebhyaḥ
Ablativevāśyāt vāśyābhyām vāśyebhyaḥ
Genitivevāśyasya vāśyayoḥ vāśyānām
Locativevāśye vāśyayoḥ vāśyeṣu

Compound vāśya -

Adverb -vāśyam -vāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria