Declension table of ?vāśitavatī

Deva

FeminineSingularDualPlural
Nominativevāśitavatī vāśitavatyau vāśitavatyaḥ
Vocativevāśitavati vāśitavatyau vāśitavatyaḥ
Accusativevāśitavatīm vāśitavatyau vāśitavatīḥ
Instrumentalvāśitavatyā vāśitavatībhyām vāśitavatībhiḥ
Dativevāśitavatyai vāśitavatībhyām vāśitavatībhyaḥ
Ablativevāśitavatyāḥ vāśitavatībhyām vāśitavatībhyaḥ
Genitivevāśitavatyāḥ vāśitavatyoḥ vāśitavatīnām
Locativevāśitavatyām vāśitavatyoḥ vāśitavatīṣu

Compound vāśitavati - vāśitavatī -

Adverb -vāśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria