Declension table of ?vāśitavat

Deva

NeuterSingularDualPlural
Nominativevāśitavat vāśitavantī vāśitavatī vāśitavanti
Vocativevāśitavat vāśitavantī vāśitavatī vāśitavanti
Accusativevāśitavat vāśitavantī vāśitavatī vāśitavanti
Instrumentalvāśitavatā vāśitavadbhyām vāśitavadbhiḥ
Dativevāśitavate vāśitavadbhyām vāśitavadbhyaḥ
Ablativevāśitavataḥ vāśitavadbhyām vāśitavadbhyaḥ
Genitivevāśitavataḥ vāśitavatoḥ vāśitavatām
Locativevāśitavati vāśitavatoḥ vāśitavatsu

Adverb -vāśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria