Declension table of ?vāśitavat

Deva

MasculineSingularDualPlural
Nominativevāśitavān vāśitavantau vāśitavantaḥ
Vocativevāśitavan vāśitavantau vāśitavantaḥ
Accusativevāśitavantam vāśitavantau vāśitavataḥ
Instrumentalvāśitavatā vāśitavadbhyām vāśitavadbhiḥ
Dativevāśitavate vāśitavadbhyām vāśitavadbhyaḥ
Ablativevāśitavataḥ vāśitavadbhyām vāśitavadbhyaḥ
Genitivevāśitavataḥ vāśitavatoḥ vāśitavatām
Locativevāśitavati vāśitavatoḥ vāśitavatsu

Compound vāśitavat -

Adverb -vāśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria