Declension table of ?vāśayitavyā

Deva

FeminineSingularDualPlural
Nominativevāśayitavyā vāśayitavye vāśayitavyāḥ
Vocativevāśayitavye vāśayitavye vāśayitavyāḥ
Accusativevāśayitavyām vāśayitavye vāśayitavyāḥ
Instrumentalvāśayitavyayā vāśayitavyābhyām vāśayitavyābhiḥ
Dativevāśayitavyāyai vāśayitavyābhyām vāśayitavyābhyaḥ
Ablativevāśayitavyāyāḥ vāśayitavyābhyām vāśayitavyābhyaḥ
Genitivevāśayitavyāyāḥ vāśayitavyayoḥ vāśayitavyānām
Locativevāśayitavyāyām vāśayitavyayoḥ vāśayitavyāsu

Adverb -vāśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria