Declension table of ?vāśayiṣyat

Deva

MasculineSingularDualPlural
Nominativevāśayiṣyan vāśayiṣyantau vāśayiṣyantaḥ
Vocativevāśayiṣyan vāśayiṣyantau vāśayiṣyantaḥ
Accusativevāśayiṣyantam vāśayiṣyantau vāśayiṣyataḥ
Instrumentalvāśayiṣyatā vāśayiṣyadbhyām vāśayiṣyadbhiḥ
Dativevāśayiṣyate vāśayiṣyadbhyām vāśayiṣyadbhyaḥ
Ablativevāśayiṣyataḥ vāśayiṣyadbhyām vāśayiṣyadbhyaḥ
Genitivevāśayiṣyataḥ vāśayiṣyatoḥ vāśayiṣyatām
Locativevāśayiṣyati vāśayiṣyatoḥ vāśayiṣyatsu

Compound vāśayiṣyat -

Adverb -vāśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria