Declension table of ?vāśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevāśayiṣyamāṇā vāśayiṣyamāṇe vāśayiṣyamāṇāḥ
Vocativevāśayiṣyamāṇe vāśayiṣyamāṇe vāśayiṣyamāṇāḥ
Accusativevāśayiṣyamāṇām vāśayiṣyamāṇe vāśayiṣyamāṇāḥ
Instrumentalvāśayiṣyamāṇayā vāśayiṣyamāṇābhyām vāśayiṣyamāṇābhiḥ
Dativevāśayiṣyamāṇāyai vāśayiṣyamāṇābhyām vāśayiṣyamāṇābhyaḥ
Ablativevāśayiṣyamāṇāyāḥ vāśayiṣyamāṇābhyām vāśayiṣyamāṇābhyaḥ
Genitivevāśayiṣyamāṇāyāḥ vāśayiṣyamāṇayoḥ vāśayiṣyamāṇānām
Locativevāśayiṣyamāṇāyām vāśayiṣyamāṇayoḥ vāśayiṣyamāṇāsu

Adverb -vāśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria