Declension table of ?vāśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevāśayiṣyamāṇam vāśayiṣyamāṇe vāśayiṣyamāṇāni
Vocativevāśayiṣyamāṇa vāśayiṣyamāṇe vāśayiṣyamāṇāni
Accusativevāśayiṣyamāṇam vāśayiṣyamāṇe vāśayiṣyamāṇāni
Instrumentalvāśayiṣyamāṇena vāśayiṣyamāṇābhyām vāśayiṣyamāṇaiḥ
Dativevāśayiṣyamāṇāya vāśayiṣyamāṇābhyām vāśayiṣyamāṇebhyaḥ
Ablativevāśayiṣyamāṇāt vāśayiṣyamāṇābhyām vāśayiṣyamāṇebhyaḥ
Genitivevāśayiṣyamāṇasya vāśayiṣyamāṇayoḥ vāśayiṣyamāṇānām
Locativevāśayiṣyamāṇe vāśayiṣyamāṇayoḥ vāśayiṣyamāṇeṣu

Compound vāśayiṣyamāṇa -

Adverb -vāśayiṣyamāṇam -vāśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria