सुबन्तावली ?वाशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावाशयिष्यमाणः वाशयिष्यमाणौ वाशयिष्यमाणाः
सम्बोधनम्वाशयिष्यमाण वाशयिष्यमाणौ वाशयिष्यमाणाः
द्वितीयावाशयिष्यमाणम् वाशयिष्यमाणौ वाशयिष्यमाणान्
तृतीयावाशयिष्यमाणेन वाशयिष्यमाणाभ्याम् वाशयिष्यमाणैः वाशयिष्यमाणेभिः
चतुर्थीवाशयिष्यमाणाय वाशयिष्यमाणाभ्याम् वाशयिष्यमाणेभ्यः
पञ्चमीवाशयिष्यमाणात् वाशयिष्यमाणाभ्याम् वाशयिष्यमाणेभ्यः
षष्ठीवाशयिष्यमाणस्य वाशयिष्यमाणयोः वाशयिष्यमाणानाम्
सप्तमीवाशयिष्यमाणे वाशयिष्यमाणयोः वाशयिष्यमाणेषु

समास वाशयिष्यमाण

अव्यय ॰वाशयिष्यमाणम् ॰वाशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria