Declension table of ?vāśayat

Deva

NeuterSingularDualPlural
Nominativevāśayat vāśayantī vāśayatī vāśayanti
Vocativevāśayat vāśayantī vāśayatī vāśayanti
Accusativevāśayat vāśayantī vāśayatī vāśayanti
Instrumentalvāśayatā vāśayadbhyām vāśayadbhiḥ
Dativevāśayate vāśayadbhyām vāśayadbhyaḥ
Ablativevāśayataḥ vāśayadbhyām vāśayadbhyaḥ
Genitivevāśayataḥ vāśayatoḥ vāśayatām
Locativevāśayati vāśayatoḥ vāśayatsu

Adverb -vāśayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria