Declension table of ?vāśayat

Deva

MasculineSingularDualPlural
Nominativevāśayan vāśayantau vāśayantaḥ
Vocativevāśayan vāśayantau vāśayantaḥ
Accusativevāśayantam vāśayantau vāśayataḥ
Instrumentalvāśayatā vāśayadbhyām vāśayadbhiḥ
Dativevāśayate vāśayadbhyām vāśayadbhyaḥ
Ablativevāśayataḥ vāśayadbhyām vāśayadbhyaḥ
Genitivevāśayataḥ vāśayatoḥ vāśayatām
Locativevāśayati vāśayatoḥ vāśayatsu

Compound vāśayat -

Adverb -vāśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria