Declension table of ?vāśayantī

Deva

FeminineSingularDualPlural
Nominativevāśayantī vāśayantyau vāśayantyaḥ
Vocativevāśayanti vāśayantyau vāśayantyaḥ
Accusativevāśayantīm vāśayantyau vāśayantīḥ
Instrumentalvāśayantyā vāśayantībhyām vāśayantībhiḥ
Dativevāśayantyai vāśayantībhyām vāśayantībhyaḥ
Ablativevāśayantyāḥ vāśayantībhyām vāśayantībhyaḥ
Genitivevāśayantyāḥ vāśayantyoḥ vāśayantīnām
Locativevāśayantyām vāśayantyoḥ vāśayantīṣu

Compound vāśayanti - vāśayantī -

Adverb -vāśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria