Declension table of ?vāśayamānā

Deva

FeminineSingularDualPlural
Nominativevāśayamānā vāśayamāne vāśayamānāḥ
Vocativevāśayamāne vāśayamāne vāśayamānāḥ
Accusativevāśayamānām vāśayamāne vāśayamānāḥ
Instrumentalvāśayamānayā vāśayamānābhyām vāśayamānābhiḥ
Dativevāśayamānāyai vāśayamānābhyām vāśayamānābhyaḥ
Ablativevāśayamānāyāḥ vāśayamānābhyām vāśayamānābhyaḥ
Genitivevāśayamānāyāḥ vāśayamānayoḥ vāśayamānānām
Locativevāśayamānāyām vāśayamānayoḥ vāśayamānāsu

Adverb -vāśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria