Declension table of ?vāśayamāna

Deva

NeuterSingularDualPlural
Nominativevāśayamānam vāśayamāne vāśayamānāni
Vocativevāśayamāna vāśayamāne vāśayamānāni
Accusativevāśayamānam vāśayamāne vāśayamānāni
Instrumentalvāśayamānena vāśayamānābhyām vāśayamānaiḥ
Dativevāśayamānāya vāśayamānābhyām vāśayamānebhyaḥ
Ablativevāśayamānāt vāśayamānābhyām vāśayamānebhyaḥ
Genitivevāśayamānasya vāśayamānayoḥ vāśayamānānām
Locativevāśayamāne vāśayamānayoḥ vāśayamāneṣu

Compound vāśayamāna -

Adverb -vāśayamānam -vāśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria