Declension table of ?vāśayamāna

Deva

MasculineSingularDualPlural
Nominativevāśayamānaḥ vāśayamānau vāśayamānāḥ
Vocativevāśayamāna vāśayamānau vāśayamānāḥ
Accusativevāśayamānam vāśayamānau vāśayamānān
Instrumentalvāśayamānena vāśayamānābhyām vāśayamānaiḥ vāśayamānebhiḥ
Dativevāśayamānāya vāśayamānābhyām vāśayamānebhyaḥ
Ablativevāśayamānāt vāśayamānābhyām vāśayamānebhyaḥ
Genitivevāśayamānasya vāśayamānayoḥ vāśayamānānām
Locativevāśayamāne vāśayamānayoḥ vāśayamāneṣu

Compound vāśayamāna -

Adverb -vāśayamānam -vāśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria