Declension table of ?vāśanīya

Deva

NeuterSingularDualPlural
Nominativevāśanīyam vāśanīye vāśanīyāni
Vocativevāśanīya vāśanīye vāśanīyāni
Accusativevāśanīyam vāśanīye vāśanīyāni
Instrumentalvāśanīyena vāśanīyābhyām vāśanīyaiḥ
Dativevāśanīyāya vāśanīyābhyām vāśanīyebhyaḥ
Ablativevāśanīyāt vāśanīyābhyām vāśanīyebhyaḥ
Genitivevāśanīyasya vāśanīyayoḥ vāśanīyānām
Locativevāśanīye vāśanīyayoḥ vāśanīyeṣu

Compound vāśanīya -

Adverb -vāśanīyam -vāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria