Declension table of ?vāśanīya

Deva

MasculineSingularDualPlural
Nominativevāśanīyaḥ vāśanīyau vāśanīyāḥ
Vocativevāśanīya vāśanīyau vāśanīyāḥ
Accusativevāśanīyam vāśanīyau vāśanīyān
Instrumentalvāśanīyena vāśanīyābhyām vāśanīyaiḥ vāśanīyebhiḥ
Dativevāśanīyāya vāśanīyābhyām vāśanīyebhyaḥ
Ablativevāśanīyāt vāśanīyābhyām vāśanīyebhyaḥ
Genitivevāśanīyasya vāśanīyayoḥ vāśanīyānām
Locativevāśanīye vāśanīyayoḥ vāśanīyeṣu

Compound vāśanīya -

Adverb -vāśanīyam -vāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria