सुबन्तावली ?वायुवेगसम

Roma

पुमान्एकद्विबहु
प्रथमावायुवेगसमः वायुवेगसमौ वायुवेगसमाः
सम्बोधनम्वायुवेगसम वायुवेगसमौ वायुवेगसमाः
द्वितीयावायुवेगसमम् वायुवेगसमौ वायुवेगसमान्
तृतीयावायुवेगसमेन वायुवेगसमाभ्याम् वायुवेगसमैः वायुवेगसमेभिः
चतुर्थीवायुवेगसमाय वायुवेगसमाभ्याम् वायुवेगसमेभ्यः
पञ्चमीवायुवेगसमात् वायुवेगसमाभ्याम् वायुवेगसमेभ्यः
षष्ठीवायुवेगसमस्य वायुवेगसमयोः वायुवेगसमानाम्
सप्तमीवायुवेगसमे वायुवेगसमयोः वायुवेगसमेषु

समास वायुवेगसम

अव्यय ॰वायुवेगसमम् ॰वायुवेगसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria