Declension table of vāyuvega

Deva

NeuterSingularDualPlural
Nominativevāyuvegam vāyuvege vāyuvegāni
Vocativevāyuvega vāyuvege vāyuvegāni
Accusativevāyuvegam vāyuvege vāyuvegāni
Instrumentalvāyuvegena vāyuvegābhyām vāyuvegaiḥ
Dativevāyuvegāya vāyuvegābhyām vāyuvegebhyaḥ
Ablativevāyuvegāt vāyuvegābhyām vāyuvegebhyaḥ
Genitivevāyuvegasya vāyuvegayoḥ vāyuvegānām
Locativevāyuvege vāyuvegayoḥ vāyuvegeṣu

Compound vāyuvega -

Adverb -vāyuvegam -vāyuvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria