Declension table of vāyuvega

Deva

MasculineSingularDualPlural
Nominativevāyuvegaḥ vāyuvegau vāyuvegāḥ
Vocativevāyuvega vāyuvegau vāyuvegāḥ
Accusativevāyuvegam vāyuvegau vāyuvegān
Instrumentalvāyuvegena vāyuvegābhyām vāyuvegaiḥ vāyuvegebhiḥ
Dativevāyuvegāya vāyuvegābhyām vāyuvegebhyaḥ
Ablativevāyuvegāt vāyuvegābhyām vāyuvegebhyaḥ
Genitivevāyuvegasya vāyuvegayoḥ vāyuvegānām
Locativevāyuvege vāyuvegayoḥ vāyuvegeṣu

Compound vāyuvega -

Adverb -vāyuvegam -vāyuvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria