सुबन्तावली ?वायुवलनपञ्चतरङ्गिणीमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावायुवलनपञ्चतरङ्गिणीमाहात्म्यम् वायुवलनपञ्चतरङ्गिणीमाहात्म्ये वायुवलनपञ्चतरङ्गिणीमाहात्म्यानि
सम्बोधनम्वायुवलनपञ्चतरङ्गिणीमाहात्म्य वायुवलनपञ्चतरङ्गिणीमाहात्म्ये वायुवलनपञ्चतरङ्गिणीमाहात्म्यानि
द्वितीयावायुवलनपञ्चतरङ्गिणीमाहात्म्यम् वायुवलनपञ्चतरङ्गिणीमाहात्म्ये वायुवलनपञ्चतरङ्गिणीमाहात्म्यानि
तृतीयावायुवलनपञ्चतरङ्गिणीमाहात्म्येन वायुवलनपञ्चतरङ्गिणीमाहात्म्याभ्याम् वायुवलनपञ्चतरङ्गिणीमाहात्म्यैः
चतुर्थीवायुवलनपञ्चतरङ्गिणीमाहात्म्याय वायुवलनपञ्चतरङ्गिणीमाहात्म्याभ्याम् वायुवलनपञ्चतरङ्गिणीमाहात्म्येभ्यः
पञ्चमीवायुवलनपञ्चतरङ्गिणीमाहात्म्यात् वायुवलनपञ्चतरङ्गिणीमाहात्म्याभ्याम् वायुवलनपञ्चतरङ्गिणीमाहात्म्येभ्यः
षष्ठीवायुवलनपञ्चतरङ्गिणीमाहात्म्यस्य वायुवलनपञ्चतरङ्गिणीमाहात्म्ययोः वायुवलनपञ्चतरङ्गिणीमाहात्म्यानाम्
सप्तमीवायुवलनपञ्चतरङ्गिणीमाहात्म्ये वायुवलनपञ्चतरङ्गिणीमाहात्म्ययोः वायुवलनपञ्चतरङ्गिणीमाहात्म्येषु

समास वायुवलनपञ्चतरङ्गिणीमाहात्म्य

अव्यय ॰वायुवलनपञ्चतरङ्गिणीमाहात्म्यम् ॰वायुवलनपञ्चतरङ्गिणीमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria