सुबन्तावली ?वायुप्रच्युत

Roma

पुमान्एकद्विबहु
प्रथमावायुप्रच्युतः वायुप्रच्युतौ वायुप्रच्युताः
सम्बोधनम्वायुप्रच्युत वायुप्रच्युतौ वायुप्रच्युताः
द्वितीयावायुप्रच्युतम् वायुप्रच्युतौ वायुप्रच्युतान्
तृतीयावायुप्रच्युतेन वायुप्रच्युताभ्याम् वायुप्रच्युतैः वायुप्रच्युतेभिः
चतुर्थीवायुप्रच्युताय वायुप्रच्युताभ्याम् वायुप्रच्युतेभ्यः
पञ्चमीवायुप्रच्युतात् वायुप्रच्युताभ्याम् वायुप्रच्युतेभ्यः
षष्ठीवायुप्रच्युतस्य वायुप्रच्युतयोः वायुप्रच्युतानाम्
सप्तमीवायुप्रच्युते वायुप्रच्युतयोः वायुप्रच्युतेषु

समास वायुप्रच्युत

अव्यय ॰वायुप्रच्युतम् ॰वायुप्रच्युतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria