Declension table of vāyupatha

Deva

MasculineSingularDualPlural
Nominativevāyupathaḥ vāyupathau vāyupathāḥ
Vocativevāyupatha vāyupathau vāyupathāḥ
Accusativevāyupatham vāyupathau vāyupathān
Instrumentalvāyupathena vāyupathābhyām vāyupathaiḥ vāyupathebhiḥ
Dativevāyupathāya vāyupathābhyām vāyupathebhyaḥ
Ablativevāyupathāt vāyupathābhyām vāyupathebhyaḥ
Genitivevāyupathasya vāyupathayoḥ vāyupathānām
Locativevāyupathe vāyupathayoḥ vāyupatheṣu

Compound vāyupatha -

Adverb -vāyupatham -vāyupathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria