Declension table of vāyubhakṣa

Deva

MasculineSingularDualPlural
Nominativevāyubhakṣaḥ vāyubhakṣau vāyubhakṣāḥ
Vocativevāyubhakṣa vāyubhakṣau vāyubhakṣāḥ
Accusativevāyubhakṣam vāyubhakṣau vāyubhakṣān
Instrumentalvāyubhakṣeṇa vāyubhakṣābhyām vāyubhakṣaiḥ vāyubhakṣebhiḥ
Dativevāyubhakṣāya vāyubhakṣābhyām vāyubhakṣebhyaḥ
Ablativevāyubhakṣāt vāyubhakṣābhyām vāyubhakṣebhyaḥ
Genitivevāyubhakṣasya vāyubhakṣayoḥ vāyubhakṣāṇām
Locativevāyubhakṣe vāyubhakṣayoḥ vāyubhakṣeṣu

Compound vāyubhakṣa -

Adverb -vāyubhakṣam -vāyubhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria