Declension table of vāyavīyapurāṇa

Deva

NeuterSingularDualPlural
Nominativevāyavīyapurāṇam vāyavīyapurāṇe vāyavīyapurāṇāni
Vocativevāyavīyapurāṇa vāyavīyapurāṇe vāyavīyapurāṇāni
Accusativevāyavīyapurāṇam vāyavīyapurāṇe vāyavīyapurāṇāni
Instrumentalvāyavīyapurāṇena vāyavīyapurāṇābhyām vāyavīyapurāṇaiḥ
Dativevāyavīyapurāṇāya vāyavīyapurāṇābhyām vāyavīyapurāṇebhyaḥ
Ablativevāyavīyapurāṇāt vāyavīyapurāṇābhyām vāyavīyapurāṇebhyaḥ
Genitivevāyavīyapurāṇasya vāyavīyapurāṇayoḥ vāyavīyapurāṇānām
Locativevāyavīyapurāṇe vāyavīyapurāṇayoḥ vāyavīyapurāṇeṣu

Compound vāyavīyapurāṇa -

Adverb -vāyavīyapurāṇam -vāyavīyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria