Declension table of vāyavīya

Deva

MasculineSingularDualPlural
Nominativevāyavīyaḥ vāyavīyau vāyavīyāḥ
Vocativevāyavīya vāyavīyau vāyavīyāḥ
Accusativevāyavīyam vāyavīyau vāyavīyān
Instrumentalvāyavīyena vāyavīyābhyām vāyavīyaiḥ vāyavīyebhiḥ
Dativevāyavīyāya vāyavīyābhyām vāyavīyebhyaḥ
Ablativevāyavīyāt vāyavīyābhyām vāyavīyebhyaḥ
Genitivevāyavīyasya vāyavīyayoḥ vāyavīyānām
Locativevāyavīye vāyavīyayoḥ vāyavīyeṣu

Compound vāyavīya -

Adverb -vāyavīyam -vāyavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria