Declension table of ?vāyasekṣuka

Deva

MasculineSingularDualPlural
Nominativevāyasekṣukaḥ vāyasekṣukau vāyasekṣukāḥ
Vocativevāyasekṣuka vāyasekṣukau vāyasekṣukāḥ
Accusativevāyasekṣukam vāyasekṣukau vāyasekṣukān
Instrumentalvāyasekṣukeṇa vāyasekṣukābhyām vāyasekṣukaiḥ vāyasekṣukebhiḥ
Dativevāyasekṣukāya vāyasekṣukābhyām vāyasekṣukebhyaḥ
Ablativevāyasekṣukāt vāyasekṣukābhyām vāyasekṣukebhyaḥ
Genitivevāyasekṣukasya vāyasekṣukayoḥ vāyasekṣukāṇām
Locativevāyasekṣuke vāyasekṣukayoḥ vāyasekṣukeṣu

Compound vāyasekṣuka -

Adverb -vāyasekṣukam -vāyasekṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria