Declension table of ?vāyasatuṇḍa

Deva

NeuterSingularDualPlural
Nominativevāyasatuṇḍam vāyasatuṇḍe vāyasatuṇḍāni
Vocativevāyasatuṇḍa vāyasatuṇḍe vāyasatuṇḍāni
Accusativevāyasatuṇḍam vāyasatuṇḍe vāyasatuṇḍāni
Instrumentalvāyasatuṇḍena vāyasatuṇḍābhyām vāyasatuṇḍaiḥ
Dativevāyasatuṇḍāya vāyasatuṇḍābhyām vāyasatuṇḍebhyaḥ
Ablativevāyasatuṇḍāt vāyasatuṇḍābhyām vāyasatuṇḍebhyaḥ
Genitivevāyasatuṇḍasya vāyasatuṇḍayoḥ vāyasatuṇḍānām
Locativevāyasatuṇḍe vāyasatuṇḍayoḥ vāyasatuṇḍeṣu

Compound vāyasatuṇḍa -

Adverb -vāyasatuṇḍam -vāyasatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria