Declension table of ?vāyasatuṇḍa

Deva

MasculineSingularDualPlural
Nominativevāyasatuṇḍaḥ vāyasatuṇḍau vāyasatuṇḍāḥ
Vocativevāyasatuṇḍa vāyasatuṇḍau vāyasatuṇḍāḥ
Accusativevāyasatuṇḍam vāyasatuṇḍau vāyasatuṇḍān
Instrumentalvāyasatuṇḍena vāyasatuṇḍābhyām vāyasatuṇḍaiḥ vāyasatuṇḍebhiḥ
Dativevāyasatuṇḍāya vāyasatuṇḍābhyām vāyasatuṇḍebhyaḥ
Ablativevāyasatuṇḍāt vāyasatuṇḍābhyām vāyasatuṇḍebhyaḥ
Genitivevāyasatuṇḍasya vāyasatuṇḍayoḥ vāyasatuṇḍānām
Locativevāyasatuṇḍe vāyasatuṇḍayoḥ vāyasatuṇḍeṣu

Compound vāyasatuṇḍa -

Adverb -vāyasatuṇḍam -vāyasatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria